Declension table of āmāvāsya

Deva

MasculineSingularDualPlural
Nominativeāmāvāsyaḥ āmāvāsyau āmāvāsyāḥ
Vocativeāmāvāsya āmāvāsyau āmāvāsyāḥ
Accusativeāmāvāsyam āmāvāsyau āmāvāsyān
Instrumentalāmāvāsyena āmāvāsyābhyām āmāvāsyaiḥ āmāvāsyebhiḥ
Dativeāmāvāsyāya āmāvāsyābhyām āmāvāsyebhyaḥ
Ablativeāmāvāsyāt āmāvāsyābhyām āmāvāsyebhyaḥ
Genitiveāmāvāsyasya āmāvāsyayoḥ āmāvāsyānām
Locativeāmāvāsye āmāvāsyayoḥ āmāvāsyeṣu

Compound āmāvāsya -

Adverb -āmāvāsyam -āmāvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria