Declension table of ālohita

Deva

NeuterSingularDualPlural
Nominativeālohitam ālohite ālohitāni
Vocativeālohita ālohite ālohitāni
Accusativeālohitam ālohite ālohitāni
Instrumentalālohitena ālohitābhyām ālohitaiḥ
Dativeālohitāya ālohitābhyām ālohitebhyaḥ
Ablativeālohitāt ālohitābhyām ālohitebhyaḥ
Genitiveālohitasya ālohitayoḥ ālohitānām
Locativeālohite ālohitayoḥ ālohiteṣu

Compound ālohita -

Adverb -ālohitam -ālohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria