Declension table of ālohita

Deva

MasculineSingularDualPlural
Nominativeālohitaḥ ālohitau ālohitāḥ
Vocativeālohita ālohitau ālohitāḥ
Accusativeālohitam ālohitau ālohitān
Instrumentalālohitena ālohitābhyām ālohitaiḥ ālohitebhiḥ
Dativeālohitāya ālohitābhyām ālohitebhyaḥ
Ablativeālohitāt ālohitābhyām ālohitebhyaḥ
Genitiveālohitasya ālohitayoḥ ālohitānām
Locativeālohite ālohitayoḥ ālohiteṣu

Compound ālohita -

Adverb -ālohitam -ālohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria