Declension table of ālikhita

Deva

NeuterSingularDualPlural
Nominativeālikhitam ālikhite ālikhitāni
Vocativeālikhita ālikhite ālikhitāni
Accusativeālikhitam ālikhite ālikhitāni
Instrumentalālikhitena ālikhitābhyām ālikhitaiḥ
Dativeālikhitāya ālikhitābhyām ālikhitebhyaḥ
Ablativeālikhitāt ālikhitābhyām ālikhitebhyaḥ
Genitiveālikhitasya ālikhitayoḥ ālikhitānām
Locativeālikhite ālikhitayoḥ ālikhiteṣu

Compound ālikhita -

Adverb -ālikhitam -ālikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria