सुबन्तावली आलयविज्ञान

Roma

नपुंसकम्एकद्विबहु
प्रथमाआलयविज्ञानम् आलयविज्ञाने आलयविज्ञानानि
सम्बोधनम्आलयविज्ञान आलयविज्ञाने आलयविज्ञानानि
द्वितीयाआलयविज्ञानम् आलयविज्ञाने आलयविज्ञानानि
तृतीयाआलयविज्ञानेन आलयविज्ञानाभ्याम् आलयविज्ञानैः
चतुर्थीआलयविज्ञानाय आलयविज्ञानाभ्याम् आलयविज्ञानेभ्यः
पञ्चमीआलयविज्ञानात् आलयविज्ञानाभ्याम् आलयविज्ञानेभ्यः
षष्ठीआलयविज्ञानस्य आलयविज्ञानयोः आलयविज्ञानानाम्
सप्तमीआलयविज्ञाने आलयविज्ञानयोः आलयविज्ञानेषु

समास आलयविज्ञान

अव्यय ॰आलयविज्ञानम् ॰आलयविज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria