Declension table of ālapyamāna

Deva

MasculineSingularDualPlural
Nominativeālapyamānaḥ ālapyamānau ālapyamānāḥ
Vocativeālapyamāna ālapyamānau ālapyamānāḥ
Accusativeālapyamānam ālapyamānau ālapyamānān
Instrumentalālapyamānena ālapyamānābhyām ālapyamānaiḥ ālapyamānebhiḥ
Dativeālapyamānāya ālapyamānābhyām ālapyamānebhyaḥ
Ablativeālapyamānāt ālapyamānābhyām ālapyamānebhyaḥ
Genitiveālapyamānasya ālapyamānayoḥ ālapyamānānām
Locativeālapyamāne ālapyamānayoḥ ālapyamāneṣu

Compound ālapyamāna -

Adverb -ālapyamānam -ālapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria