Declension table of ālapita

Deva

MasculineSingularDualPlural
Nominativeālapitaḥ ālapitau ālapitāḥ
Vocativeālapita ālapitau ālapitāḥ
Accusativeālapitam ālapitau ālapitān
Instrumentalālapitena ālapitābhyām ālapitaiḥ ālapitebhiḥ
Dativeālapitāya ālapitābhyām ālapitebhyaḥ
Ablativeālapitāt ālapitābhyām ālapitebhyaḥ
Genitiveālapitasya ālapitayoḥ ālapitānām
Locativeālapite ālapitayoḥ ālapiteṣu

Compound ālapita -

Adverb -ālapitam -ālapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria