Declension table of ālakṣya_2

Deva

NeuterSingularDualPlural
Nominativeālakṣyam ālakṣye ālakṣyāṇi
Vocativeālakṣya ālakṣye ālakṣyāṇi
Accusativeālakṣyam ālakṣye ālakṣyāṇi
Instrumentalālakṣyeṇa ālakṣyābhyām ālakṣyaiḥ
Dativeālakṣyāya ālakṣyābhyām ālakṣyebhyaḥ
Ablativeālakṣyāt ālakṣyābhyām ālakṣyebhyaḥ
Genitiveālakṣyasya ālakṣyayoḥ ālakṣyāṇām
Locativeālakṣye ālakṣyayoḥ ālakṣyeṣu

Compound ālakṣya -

Adverb -ālakṣyam -ālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria