Declension table of ālakṣya_2

Deva

MasculineSingularDualPlural
Nominativeālakṣyaḥ ālakṣyau ālakṣyāḥ
Vocativeālakṣya ālakṣyau ālakṣyāḥ
Accusativeālakṣyam ālakṣyau ālakṣyān
Instrumentalālakṣyeṇa ālakṣyābhyām ālakṣyaiḥ ālakṣyebhiḥ
Dativeālakṣyāya ālakṣyābhyām ālakṣyebhyaḥ
Ablativeālakṣyāt ālakṣyābhyām ālakṣyebhyaḥ
Genitiveālakṣyasya ālakṣyayoḥ ālakṣyāṇām
Locativeālakṣye ālakṣyayoḥ ālakṣyeṣu

Compound ālakṣya -

Adverb -ālakṣyam -ālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria