Declension table of ālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeālakṣaṇam ālakṣaṇe ālakṣaṇāni
Vocativeālakṣaṇa ālakṣaṇe ālakṣaṇāni
Accusativeālakṣaṇam ālakṣaṇe ālakṣaṇāni
Instrumentalālakṣaṇena ālakṣaṇābhyām ālakṣaṇaiḥ
Dativeālakṣaṇāya ālakṣaṇābhyām ālakṣaṇebhyaḥ
Ablativeālakṣaṇāt ālakṣaṇābhyām ālakṣaṇebhyaḥ
Genitiveālakṣaṇasya ālakṣaṇayoḥ ālakṣaṇānām
Locativeālakṣaṇe ālakṣaṇayoḥ ālakṣaṇeṣu

Compound ālakṣaṇa -

Adverb -ālakṣaṇam -ālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria