Declension table of ālabhya

Deva

MasculineSingularDualPlural
Nominativeālabhyaḥ ālabhyau ālabhyāḥ
Vocativeālabhya ālabhyau ālabhyāḥ
Accusativeālabhyam ālabhyau ālabhyān
Instrumentalālabhyena ālabhyābhyām ālabhyaiḥ ālabhyebhiḥ
Dativeālabhyāya ālabhyābhyām ālabhyebhyaḥ
Ablativeālabhyāt ālabhyābhyām ālabhyebhyaḥ
Genitiveālabhyasya ālabhyayoḥ ālabhyānām
Locativeālabhye ālabhyayoḥ ālabhyeṣu

Compound ālabhya -

Adverb -ālabhyam -ālabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria