सुबन्तावली आकुञ्चितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आकुञ्चितः | आकुञ्चितौ | आकुञ्चिताः |
सम्बोधनम् | आकुञ्चित | आकुञ्चितौ | आकुञ्चिताः |
द्वितीया | आकुञ्चितम् | आकुञ्चितौ | आकुञ्चितान् |
तृतीया | आकुञ्चितेन | आकुञ्चिताभ्याम् | आकुञ्चितैः आकुञ्चितेभिः |
चतुर्थी | आकुञ्चिताय | आकुञ्चिताभ्याम् | आकुञ्चितेभ्यः |
पञ्चमी | आकुञ्चितात् | आकुञ्चिताभ्याम् | आकुञ्चितेभ्यः |
षष्ठी | आकुञ्चितस्य | आकुञ्चितयोः | आकुञ्चितानाम् |
सप्तमी | आकुञ्चिते | आकुञ्चितयोः | आकुञ्चितेषु |