Declension table of ?ākulayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeākulayiṣyamāṇaḥ ākulayiṣyamāṇau ākulayiṣyamāṇāḥ
Vocativeākulayiṣyamāṇa ākulayiṣyamāṇau ākulayiṣyamāṇāḥ
Accusativeākulayiṣyamāṇam ākulayiṣyamāṇau ākulayiṣyamāṇān
Instrumentalākulayiṣyamāṇena ākulayiṣyamāṇābhyām ākulayiṣyamāṇaiḥ ākulayiṣyamāṇebhiḥ
Dativeākulayiṣyamāṇāya ākulayiṣyamāṇābhyām ākulayiṣyamāṇebhyaḥ
Ablativeākulayiṣyamāṇāt ākulayiṣyamāṇābhyām ākulayiṣyamāṇebhyaḥ
Genitiveākulayiṣyamāṇasya ākulayiṣyamāṇayoḥ ākulayiṣyamāṇānām
Locativeākulayiṣyamāṇe ākulayiṣyamāṇayoḥ ākulayiṣyamāṇeṣu

Compound ākulayiṣyamāṇa -

Adverb -ākulayiṣyamāṇam -ākulayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria