सुबन्तावली ?आकुलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाआकुलयिष्यमाणः आकुलयिष्यमाणौ आकुलयिष्यमाणाः
सम्बोधनम्आकुलयिष्यमाण आकुलयिष्यमाणौ आकुलयिष्यमाणाः
द्वितीयाआकुलयिष्यमाणम् आकुलयिष्यमाणौ आकुलयिष्यमाणान्
तृतीयाआकुलयिष्यमाणेन आकुलयिष्यमाणाभ्याम् आकुलयिष्यमाणैः आकुलयिष्यमाणेभिः
चतुर्थीआकुलयिष्यमाणाय आकुलयिष्यमाणाभ्याम् आकुलयिष्यमाणेभ्यः
पञ्चमीआकुलयिष्यमाणात् आकुलयिष्यमाणाभ्याम् आकुलयिष्यमाणेभ्यः
षष्ठीआकुलयिष्यमाणस्य आकुलयिष्यमाणयोः आकुलयिष्यमाणानाम्
सप्तमीआकुलयिष्यमाणे आकुलयिष्यमाणयोः आकुलयिष्यमाणेषु

समास आकुलयिष्यमाण

अव्यय ॰आकुलयिष्यमाणम् ॰आकुलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria