Declension table of ākruṣṭa

Deva

MasculineSingularDualPlural
Nominativeākruṣṭaḥ ākruṣṭau ākruṣṭāḥ
Vocativeākruṣṭa ākruṣṭau ākruṣṭāḥ
Accusativeākruṣṭam ākruṣṭau ākruṣṭān
Instrumentalākruṣṭena ākruṣṭābhyām ākruṣṭaiḥ
Dativeākruṣṭāya ākruṣṭābhyām ākruṣṭebhyaḥ
Ablativeākruṣṭāt ākruṣṭābhyām ākruṣṭebhyaḥ
Genitiveākruṣṭasya ākruṣṭayoḥ ākruṣṭānām
Locativeākruṣṭe ākruṣṭayoḥ ākruṣṭeṣu

Compound ākruṣṭa -

Adverb -ākruṣṭam -ākruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria