Declension table of ākrānta

Deva

MasculineSingularDualPlural
Nominativeākrāntaḥ ākrāntau ākrāntāḥ
Vocativeākrānta ākrāntau ākrāntāḥ
Accusativeākrāntam ākrāntau ākrāntān
Instrumentalākrāntena ākrāntābhyām ākrāntaiḥ
Dativeākrāntāya ākrāntābhyām ākrāntebhyaḥ
Ablativeākrāntāt ākrāntābhyām ākrāntebhyaḥ
Genitiveākrāntasya ākrāntayoḥ ākrāntānām
Locativeākrānte ākrāntayoḥ ākrānteṣu

Compound ākrānta -

Adverb -ākrāntam -ākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria