Declension table of ākhyāyikā

Deva

FeminineSingularDualPlural
Nominativeākhyāyikā ākhyāyike ākhyāyikāḥ
Vocativeākhyāyike ākhyāyike ākhyāyikāḥ
Accusativeākhyāyikām ākhyāyike ākhyāyikāḥ
Instrumentalākhyāyikayā ākhyāyikābhyām ākhyāyikābhiḥ
Dativeākhyāyikāyai ākhyāyikābhyām ākhyāyikābhyaḥ
Ablativeākhyāyikāyāḥ ākhyāyikābhyām ākhyāyikābhyaḥ
Genitiveākhyāyikāyāḥ ākhyāyikayoḥ ākhyāyikānām
Locativeākhyāyikāyām ākhyāyikayoḥ ākhyāyikāsu

Adverb -ākhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria