Declension table of ākhyāyika

Deva

MasculineSingularDualPlural
Nominativeākhyāyikaḥ ākhyāyikau ākhyāyikāḥ
Vocativeākhyāyika ākhyāyikau ākhyāyikāḥ
Accusativeākhyāyikam ākhyāyikau ākhyāyikān
Instrumentalākhyāyikena ākhyāyikābhyām ākhyāyikaiḥ ākhyāyikebhiḥ
Dativeākhyāyikāya ākhyāyikābhyām ākhyāyikebhyaḥ
Ablativeākhyāyikāt ākhyāyikābhyām ākhyāyikebhyaḥ
Genitiveākhyāyikasya ākhyāyikayoḥ ākhyāyikānām
Locativeākhyāyike ākhyāyikayoḥ ākhyāyikeṣu

Compound ākhyāyika -

Adverb -ākhyāyikam -ākhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria