Declension table of ākhyātavya

Deva

NeuterSingularDualPlural
Nominativeākhyātavyam ākhyātavye ākhyātavyāni
Vocativeākhyātavya ākhyātavye ākhyātavyāni
Accusativeākhyātavyam ākhyātavye ākhyātavyāni
Instrumentalākhyātavyena ākhyātavyābhyām ākhyātavyaiḥ
Dativeākhyātavyāya ākhyātavyābhyām ākhyātavyebhyaḥ
Ablativeākhyātavyāt ākhyātavyābhyām ākhyātavyebhyaḥ
Genitiveākhyātavyasya ākhyātavyayoḥ ākhyātavyānām
Locativeākhyātavye ākhyātavyayoḥ ākhyātavyeṣu

Compound ākhyātavya -

Adverb -ākhyātavyam -ākhyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria