Declension table of ākhyātavāda

Deva

MasculineSingularDualPlural
Nominativeākhyātavādaḥ ākhyātavādau ākhyātavādāḥ
Vocativeākhyātavāda ākhyātavādau ākhyātavādāḥ
Accusativeākhyātavādam ākhyātavādau ākhyātavādān
Instrumentalākhyātavādena ākhyātavādābhyām ākhyātavādaiḥ
Dativeākhyātavādāya ākhyātavādābhyām ākhyātavādebhyaḥ
Ablativeākhyātavādāt ākhyātavādābhyām ākhyātavādebhyaḥ
Genitiveākhyātavādasya ākhyātavādayoḥ ākhyātavādānām
Locativeākhyātavāde ākhyātavādayoḥ ākhyātavādeṣu

Compound ākhyātavāda -

Adverb -ākhyātavādam -ākhyātavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria