Declension table of ākhyātārtha

Deva

MasculineSingularDualPlural
Nominativeākhyātārthaḥ ākhyātārthau ākhyātārthāḥ
Vocativeākhyātārtha ākhyātārthau ākhyātārthāḥ
Accusativeākhyātārtham ākhyātārthau ākhyātārthān
Instrumentalākhyātārthena ākhyātārthābhyām ākhyātārthaiḥ
Dativeākhyātārthāya ākhyātārthābhyām ākhyātārthebhyaḥ
Ablativeākhyātārthāt ākhyātārthābhyām ākhyātārthebhyaḥ
Genitiveākhyātārthasya ākhyātārthayoḥ ākhyātārthānām
Locativeākhyātārthe ākhyātārthayoḥ ākhyātārtheṣu

Compound ākhyātārtha -

Adverb -ākhyātārtham -ākhyātārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria