Declension table of ākhyāta

Deva

NeuterSingularDualPlural
Nominativeākhyātam ākhyāte ākhyātāni
Vocativeākhyāta ākhyāte ākhyātāni
Accusativeākhyātam ākhyāte ākhyātāni
Instrumentalākhyātena ākhyātābhyām ākhyātaiḥ
Dativeākhyātāya ākhyātābhyām ākhyātebhyaḥ
Ablativeākhyātāt ākhyātābhyām ākhyātebhyaḥ
Genitiveākhyātasya ākhyātayoḥ ākhyātānām
Locativeākhyāte ākhyātayoḥ ākhyāteṣu

Compound ākhyāta -

Adverb -ākhyātam -ākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria