Declension table of ākhyāta

Deva

MasculineSingularDualPlural
Nominativeākhyātaḥ ākhyātau ākhyātāḥ
Vocativeākhyāta ākhyātau ākhyātāḥ
Accusativeākhyātam ākhyātau ākhyātān
Instrumentalākhyātena ākhyātābhyām ākhyātaiḥ ākhyātebhiḥ
Dativeākhyātāya ākhyātābhyām ākhyātebhyaḥ
Ablativeākhyātāt ākhyātābhyām ākhyātebhyaḥ
Genitiveākhyātasya ākhyātayoḥ ākhyātānām
Locativeākhyāte ākhyātayoḥ ākhyāteṣu

Compound ākhyāta -

Adverb -ākhyātam -ākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria