Declension table of ākhudaṃśita

Deva

MasculineSingularDualPlural
Nominativeākhudaṃśitaḥ ākhudaṃśitau ākhudaṃśitāḥ
Vocativeākhudaṃśita ākhudaṃśitau ākhudaṃśitāḥ
Accusativeākhudaṃśitam ākhudaṃśitau ākhudaṃśitān
Instrumentalākhudaṃśitena ākhudaṃśitābhyām ākhudaṃśitaiḥ ākhudaṃśitebhiḥ
Dativeākhudaṃśitāya ākhudaṃśitābhyām ākhudaṃśitebhyaḥ
Ablativeākhudaṃśitāt ākhudaṃśitābhyām ākhudaṃśitebhyaḥ
Genitiveākhudaṃśitasya ākhudaṃśitayoḥ ākhudaṃśitānām
Locativeākhudaṃśite ākhudaṃśitayoḥ ākhudaṃśiteṣu

Compound ākhudaṃśita -

Adverb -ākhudaṃśitam -ākhudaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria