Declension table of ākhaṇḍala

Deva

MasculineSingularDualPlural
Nominativeākhaṇḍalaḥ ākhaṇḍalau ākhaṇḍalāḥ
Vocativeākhaṇḍala ākhaṇḍalau ākhaṇḍalāḥ
Accusativeākhaṇḍalam ākhaṇḍalau ākhaṇḍalān
Instrumentalākhaṇḍalena ākhaṇḍalābhyām ākhaṇḍalaiḥ ākhaṇḍalebhiḥ
Dativeākhaṇḍalāya ākhaṇḍalābhyām ākhaṇḍalebhyaḥ
Ablativeākhaṇḍalāt ākhaṇḍalābhyām ākhaṇḍalebhyaḥ
Genitiveākhaṇḍalasya ākhaṇḍalayoḥ ākhaṇḍalānām
Locativeākhaṇḍale ākhaṇḍalayoḥ ākhaṇḍaleṣu

Compound ākhaṇḍala -

Adverb -ākhaṇḍalam -ākhaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria