Declension table of ākarṣika

Deva

MasculineSingularDualPlural
Nominativeākarṣikaḥ ākarṣikau ākarṣikāḥ
Vocativeākarṣika ākarṣikau ākarṣikāḥ
Accusativeākarṣikam ākarṣikau ākarṣikān
Instrumentalākarṣikeṇa ākarṣikābhyām ākarṣikaiḥ ākarṣikebhiḥ
Dativeākarṣikāya ākarṣikābhyām ākarṣikebhyaḥ
Ablativeākarṣikāt ākarṣikābhyām ākarṣikebhyaḥ
Genitiveākarṣikasya ākarṣikayoḥ ākarṣikāṇām
Locativeākarṣike ākarṣikayoḥ ākarṣikeṣu

Compound ākarṣika -

Adverb -ākarṣikam -ākarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria