Declension table of ākarṣaka_2

Deva

NeuterSingularDualPlural
Nominativeākarṣakam ākarṣake ākarṣakāṇi
Vocativeākarṣaka ākarṣake ākarṣakāṇi
Accusativeākarṣakam ākarṣake ākarṣakāṇi
Instrumentalākarṣakeṇa ākarṣakābhyām ākarṣakaiḥ
Dativeākarṣakāya ākarṣakābhyām ākarṣakebhyaḥ
Ablativeākarṣakāt ākarṣakābhyām ākarṣakebhyaḥ
Genitiveākarṣakasya ākarṣakayoḥ ākarṣakāṇām
Locativeākarṣake ākarṣakayoḥ ākarṣakeṣu

Compound ākarṣaka -

Adverb -ākarṣakam -ākarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria