सुबन्तावली ?आकर्णयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआकर्णयत् आकर्णयन्ती आकर्णयती आकर्णयन्ति
सम्बोधनम्आकर्णयत् आकर्णयन्ती आकर्णयती आकर्णयन्ति
द्वितीयाआकर्णयत् आकर्णयन्ती आकर्णयती आकर्णयन्ति
तृतीयाआकर्णयता आकर्णयद्भ्याम् आकर्णयद्भिः
चतुर्थीआकर्णयते आकर्णयद्भ्याम् आकर्णयद्भ्यः
पञ्चमीआकर्णयतः आकर्णयद्भ्याम् आकर्णयद्भ्यः
षष्ठीआकर्णयतः आकर्णयतोः आकर्णयताम्
सप्तमीआकर्णयति आकर्णयतोः आकर्णयत्सु

अव्यय ॰आकर्णयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria