Declension table of ākāśacārin

Deva

MasculineSingularDualPlural
Nominativeākāśacārī ākāśacāriṇau ākāśacāriṇaḥ
Vocativeākāśacārin ākāśacāriṇau ākāśacāriṇaḥ
Accusativeākāśacāriṇam ākāśacāriṇau ākāśacāriṇaḥ
Instrumentalākāśacāriṇā ākāśacāribhyām ākāśacāribhiḥ
Dativeākāśacāriṇe ākāśacāribhyām ākāśacāribhyaḥ
Ablativeākāśacāriṇaḥ ākāśacāribhyām ākāśacāribhyaḥ
Genitiveākāśacāriṇaḥ ākāśacāriṇoḥ ākāśacāriṇām
Locativeākāśacāriṇi ākāśacāriṇoḥ ākāśacāriṣu

Compound ākāśacāri -

Adverb -ākāśacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria