Declension table of ākāśabhāṣita

Deva

NeuterSingularDualPlural
Nominativeākāśabhāṣitam ākāśabhāṣite ākāśabhāṣitāni
Vocativeākāśabhāṣita ākāśabhāṣite ākāśabhāṣitāni
Accusativeākāśabhāṣitam ākāśabhāṣite ākāśabhāṣitāni
Instrumentalākāśabhāṣitena ākāśabhāṣitābhyām ākāśabhāṣitaiḥ
Dativeākāśabhāṣitāya ākāśabhāṣitābhyām ākāśabhāṣitebhyaḥ
Ablativeākāśabhāṣitāt ākāśabhāṣitābhyām ākāśabhāṣitebhyaḥ
Genitiveākāśabhāṣitasya ākāśabhāṣitayoḥ ākāśabhāṣitānām
Locativeākāśabhāṣite ākāśabhāṣitayoḥ ākāśabhāṣiteṣu

Compound ākāśabhāṣita -

Adverb -ākāśabhāṣitam -ākāśabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria