Declension table of ākāravat

Deva

MasculineSingularDualPlural
Nominativeākāravān ākāravantau ākāravantaḥ
Vocativeākāravan ākāravantau ākāravantaḥ
Accusativeākāravantam ākāravantau ākāravataḥ
Instrumentalākāravatā ākāravadbhyām ākāravadbhiḥ
Dativeākāravate ākāravadbhyām ākāravadbhyaḥ
Ablativeākāravataḥ ākāravadbhyām ākāravadbhyaḥ
Genitiveākāravataḥ ākāravatoḥ ākāravatām
Locativeākāravati ākāravatoḥ ākāravatsu

Compound ākāravat -

Adverb -ākāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria