Declension table of ākārānta

Deva

NeuterSingularDualPlural
Nominativeākārāntam ākārānte ākārāntāni
Vocativeākārānta ākārānte ākārāntāni
Accusativeākārāntam ākārānte ākārāntāni
Instrumentalākārāntena ākārāntābhyām ākārāntaiḥ
Dativeākārāntāya ākārāntābhyām ākārāntebhyaḥ
Ablativeākārāntāt ākārāntābhyām ākārāntebhyaḥ
Genitiveākārāntasya ākārāntayoḥ ākārāntānām
Locativeākārānte ākārāntayoḥ ākārānteṣu

Compound ākārānta -

Adverb -ākārāntam -ākārāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria