Declension table of ākārānta

Deva

MasculineSingularDualPlural
Nominativeākārāntaḥ ākārāntau ākārāntāḥ
Vocativeākārānta ākārāntau ākārāntāḥ
Accusativeākārāntam ākārāntau ākārāntān
Instrumentalākārāntena ākārāntābhyām ākārāntaiḥ ākārāntebhiḥ
Dativeākārāntāya ākārāntābhyām ākārāntebhyaḥ
Ablativeākārāntāt ākārāntābhyām ākārāntebhyaḥ
Genitiveākārāntasya ākārāntayoḥ ākārāntānām
Locativeākārānte ākārāntayoḥ ākārānteṣu

Compound ākārānta -

Adverb -ākārāntam -ākārāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria