Declension table of ākāṅkṣya

Deva

NeuterSingularDualPlural
Nominativeākāṅkṣyam ākāṅkṣye ākāṅkṣyāṇi
Vocativeākāṅkṣya ākāṅkṣye ākāṅkṣyāṇi
Accusativeākāṅkṣyam ākāṅkṣye ākāṅkṣyāṇi
Instrumentalākāṅkṣyeṇa ākāṅkṣyābhyām ākāṅkṣyaiḥ
Dativeākāṅkṣyāya ākāṅkṣyābhyām ākāṅkṣyebhyaḥ
Ablativeākāṅkṣyāt ākāṅkṣyābhyām ākāṅkṣyebhyaḥ
Genitiveākāṅkṣyasya ākāṅkṣyayoḥ ākāṅkṣyāṇām
Locativeākāṅkṣye ākāṅkṣyayoḥ ākāṅkṣyeṣu

Compound ākāṅkṣya -

Adverb -ākāṅkṣyam -ākāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria