Declension table of ākāṅkṣāśānti

Deva

FeminineSingularDualPlural
Nominativeākāṅkṣāśāntiḥ ākāṅkṣāśāntī ākāṅkṣāśāntayaḥ
Vocativeākāṅkṣāśānte ākāṅkṣāśāntī ākāṅkṣāśāntayaḥ
Accusativeākāṅkṣāśāntim ākāṅkṣāśāntī ākāṅkṣāśāntīḥ
Instrumentalākāṅkṣāśāntyā ākāṅkṣāśāntibhyām ākāṅkṣāśāntibhiḥ
Dativeākāṅkṣāśāntyai ākāṅkṣāśāntaye ākāṅkṣāśāntibhyām ākāṅkṣāśāntibhyaḥ
Ablativeākāṅkṣāśāntyāḥ ākāṅkṣāśānteḥ ākāṅkṣāśāntibhyām ākāṅkṣāśāntibhyaḥ
Genitiveākāṅkṣāśāntyāḥ ākāṅkṣāśānteḥ ākāṅkṣāśāntyoḥ ākāṅkṣāśāntīnām
Locativeākāṅkṣāśāntyām ākāṅkṣāśāntau ākāṅkṣāśāntyoḥ ākāṅkṣāśāntiṣu

Compound ākāṅkṣāśānti -

Adverb -ākāṅkṣāśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria