Declension table of ākāṅkṣa

Deva

MasculineSingularDualPlural
Nominativeākāṅkṣaḥ ākāṅkṣau ākāṅkṣāḥ
Vocativeākāṅkṣa ākāṅkṣau ākāṅkṣāḥ
Accusativeākāṅkṣam ākāṅkṣau ākāṅkṣān
Instrumentalākāṅkṣeṇa ākāṅkṣābhyām ākāṅkṣaiḥ ākāṅkṣebhiḥ
Dativeākāṅkṣāya ākāṅkṣābhyām ākāṅkṣebhyaḥ
Ablativeākāṅkṣāt ākāṅkṣābhyām ākāṅkṣebhyaḥ
Genitiveākāṅkṣasya ākāṅkṣayoḥ ākāṅkṣāṇām
Locativeākāṅkṣe ākāṅkṣayoḥ ākāṅkṣeṣu

Compound ākāṅkṣa -

Adverb -ākāṅkṣam -ākāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria