Declension table of ākṣipta

Deva

NeuterSingularDualPlural
Nominativeākṣiptam ākṣipte ākṣiptāni
Vocativeākṣipta ākṣipte ākṣiptāni
Accusativeākṣiptam ākṣipte ākṣiptāni
Instrumentalākṣiptena ākṣiptābhyām ākṣiptaiḥ
Dativeākṣiptāya ākṣiptābhyām ākṣiptebhyaḥ
Ablativeākṣiptāt ākṣiptābhyām ākṣiptebhyaḥ
Genitiveākṣiptasya ākṣiptayoḥ ākṣiptānām
Locativeākṣipte ākṣiptayoḥ ākṣipteṣu

Compound ākṣipta -

Adverb -ākṣiptam -ākṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria