Declension table of ākṣipta

Deva

MasculineSingularDualPlural
Nominativeākṣiptaḥ ākṣiptau ākṣiptāḥ
Vocativeākṣipta ākṣiptau ākṣiptāḥ
Accusativeākṣiptam ākṣiptau ākṣiptān
Instrumentalākṣiptena ākṣiptābhyām ākṣiptaiḥ ākṣiptebhiḥ
Dativeākṣiptāya ākṣiptābhyām ākṣiptebhyaḥ
Ablativeākṣiptāt ākṣiptābhyām ākṣiptebhyaḥ
Genitiveākṣiptasya ākṣiptayoḥ ākṣiptānām
Locativeākṣipte ākṣiptayoḥ ākṣipteṣu

Compound ākṣipta -

Adverb -ākṣiptam -ākṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria