Declension table of ākṣepaṇa

Deva

NeuterSingularDualPlural
Nominativeākṣepaṇam ākṣepaṇe ākṣepaṇāni
Vocativeākṣepaṇa ākṣepaṇe ākṣepaṇāni
Accusativeākṣepaṇam ākṣepaṇe ākṣepaṇāni
Instrumentalākṣepaṇena ākṣepaṇābhyām ākṣepaṇaiḥ
Dativeākṣepaṇāya ākṣepaṇābhyām ākṣepaṇebhyaḥ
Ablativeākṣepaṇāt ākṣepaṇābhyām ākṣepaṇebhyaḥ
Genitiveākṣepaṇasya ākṣepaṇayoḥ ākṣepaṇānām
Locativeākṣepaṇe ākṣepaṇayoḥ ākṣepaṇeṣu

Compound ākṣepaṇa -

Adverb -ākṣepaṇam -ākṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria