सुबन्तावली ?आक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआक्षयिष्यन्ती आक्षयिष्यन्त्यौ आक्षयिष्यन्त्यः
सम्बोधनम्आक्षयिष्यन्ति आक्षयिष्यन्त्यौ आक्षयिष्यन्त्यः
द्वितीयाआक्षयिष्यन्तीम् आक्षयिष्यन्त्यौ आक्षयिष्यन्तीः
तृतीयाआक्षयिष्यन्त्या आक्षयिष्यन्तीभ्याम् आक्षयिष्यन्तीभिः
चतुर्थीआक्षयिष्यन्त्यै आक्षयिष्यन्तीभ्याम् आक्षयिष्यन्तीभ्यः
पञ्चमीआक्षयिष्यन्त्याः आक्षयिष्यन्तीभ्याम् आक्षयिष्यन्तीभ्यः
षष्ठीआक्षयिष्यन्त्याः आक्षयिष्यन्त्योः आक्षयिष्यन्तीनाम्
सप्तमीआक्षयिष्यन्त्याम् आक्षयिष्यन्त्योः आक्षयिष्यन्तीषु

समास आक्षयिष्यन्ति आक्षयिष्यन्ती

अव्यय ॰आक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria