Declension table of ākṣadyūtika

Deva

MasculineSingularDualPlural
Nominativeākṣadyūtikaḥ ākṣadyūtikau ākṣadyūtikāḥ
Vocativeākṣadyūtika ākṣadyūtikau ākṣadyūtikāḥ
Accusativeākṣadyūtikam ākṣadyūtikau ākṣadyūtikān
Instrumentalākṣadyūtikena ākṣadyūtikābhyām ākṣadyūtikaiḥ ākṣadyūtikebhiḥ
Dativeākṣadyūtikāya ākṣadyūtikābhyām ākṣadyūtikebhyaḥ
Ablativeākṣadyūtikāt ākṣadyūtikābhyām ākṣadyūtikebhyaḥ
Genitiveākṣadyūtikasya ākṣadyūtikayoḥ ākṣadyūtikānām
Locativeākṣadyūtike ākṣadyūtikayoḥ ākṣadyūtikeṣu

Compound ākṣadyūtika -

Adverb -ākṣadyūtikam -ākṣadyūtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria