Declension table of ākṛtigaṇa

Deva

MasculineSingularDualPlural
Nominativeākṛtigaṇaḥ ākṛtigaṇau ākṛtigaṇāḥ
Vocativeākṛtigaṇa ākṛtigaṇau ākṛtigaṇāḥ
Accusativeākṛtigaṇam ākṛtigaṇau ākṛtigaṇān
Instrumentalākṛtigaṇena ākṛtigaṇābhyām ākṛtigaṇaiḥ
Dativeākṛtigaṇāya ākṛtigaṇābhyām ākṛtigaṇebhyaḥ
Ablativeākṛtigaṇāt ākṛtigaṇābhyām ākṛtigaṇebhyaḥ
Genitiveākṛtigaṇasya ākṛtigaṇayoḥ ākṛtigaṇānām
Locativeākṛtigaṇe ākṛtigaṇayoḥ ākṛtigaṇeṣu

Compound ākṛtigaṇa -

Adverb -ākṛtigaṇam -ākṛtigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria