Declension table of ākṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeākṛṣṭam ākṛṣṭe ākṛṣṭāni
Vocativeākṛṣṭa ākṛṣṭe ākṛṣṭāni
Accusativeākṛṣṭam ākṛṣṭe ākṛṣṭāni
Instrumentalākṛṣṭena ākṛṣṭābhyām ākṛṣṭaiḥ
Dativeākṛṣṭāya ākṛṣṭābhyām ākṛṣṭebhyaḥ
Ablativeākṛṣṭāt ākṛṣṭābhyām ākṛṣṭebhyaḥ
Genitiveākṛṣṭasya ākṛṣṭayoḥ ākṛṣṭānām
Locativeākṛṣṭe ākṛṣṭayoḥ ākṛṣṭeṣu

Compound ākṛṣṭa -

Adverb -ākṛṣṭam -ākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria