Declension table of ākṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeākṛṣṭaḥ ākṛṣṭau ākṛṣṭāḥ
Vocativeākṛṣṭa ākṛṣṭau ākṛṣṭāḥ
Accusativeākṛṣṭam ākṛṣṭau ākṛṣṭān
Instrumentalākṛṣṭena ākṛṣṭābhyām ākṛṣṭaiḥ ākṛṣṭebhiḥ
Dativeākṛṣṭāya ākṛṣṭābhyām ākṛṣṭebhyaḥ
Ablativeākṛṣṭāt ākṛṣṭābhyām ākṛṣṭebhyaḥ
Genitiveākṛṣṭasya ākṛṣṭayoḥ ākṛṣṭānām
Locativeākṛṣṭe ākṛṣṭayoḥ ākṛṣṭeṣu

Compound ākṛṣṭa -

Adverb -ākṛṣṭam -ākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria