Declension table of ājyaśeṣa

Deva

NeuterSingularDualPlural
Nominativeājyaśeṣam ājyaśeṣe ājyaśeṣāṇi
Vocativeājyaśeṣa ājyaśeṣe ājyaśeṣāṇi
Accusativeājyaśeṣam ājyaśeṣe ājyaśeṣāṇi
Instrumentalājyaśeṣeṇa ājyaśeṣābhyām ājyaśeṣaiḥ
Dativeājyaśeṣāya ājyaśeṣābhyām ājyaśeṣebhyaḥ
Ablativeājyaśeṣāt ājyaśeṣābhyām ājyaśeṣebhyaḥ
Genitiveājyaśeṣasya ājyaśeṣayoḥ ājyaśeṣāṇām
Locativeājyaśeṣe ājyaśeṣayoḥ ājyaśeṣeṣu

Compound ājyaśeṣa -

Adverb -ājyaśeṣam -ājyaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria