Declension table of ājyaśeṣa

Deva

MasculineSingularDualPlural
Nominativeājyaśeṣaḥ ājyaśeṣau ājyaśeṣāḥ
Vocativeājyaśeṣa ājyaśeṣau ājyaśeṣāḥ
Accusativeājyaśeṣam ājyaśeṣau ājyaśeṣān
Instrumentalājyaśeṣeṇa ājyaśeṣābhyām ājyaśeṣaiḥ ājyaśeṣebhiḥ
Dativeājyaśeṣāya ājyaśeṣābhyām ājyaśeṣebhyaḥ
Ablativeājyaśeṣāt ājyaśeṣābhyām ājyaśeṣebhyaḥ
Genitiveājyaśeṣasya ājyaśeṣayoḥ ājyaśeṣāṇām
Locativeājyaśeṣe ājyaśeṣayoḥ ājyaśeṣeṣu

Compound ājyaśeṣa -

Adverb -ājyaśeṣam -ājyaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria