Declension table of ājīvikā

Deva

FeminineSingularDualPlural
Nominativeājīvikā ājīvike ājīvikāḥ
Vocativeājīvike ājīvike ājīvikāḥ
Accusativeājīvikām ājīvike ājīvikāḥ
Instrumentalājīvikayā ājīvikābhyām ājīvikābhiḥ
Dativeājīvikāyai ājīvikābhyām ājīvikābhyaḥ
Ablativeājīvikāyāḥ ājīvikābhyām ājīvikābhyaḥ
Genitiveājīvikāyāḥ ājīvikayoḥ ājīvikānām
Locativeājīvikāyām ājīvikayoḥ ājīvikāsu

Adverb -ājīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria