Declension table of ājibhūmi

Deva

FeminineSingularDualPlural
Nominativeājibhūmiḥ ājibhūmī ājibhūmayaḥ
Vocativeājibhūme ājibhūmī ājibhūmayaḥ
Accusativeājibhūmim ājibhūmī ājibhūmīḥ
Instrumentalājibhūmyā ājibhūmibhyām ājibhūmibhiḥ
Dativeājibhūmyai ājibhūmaye ājibhūmibhyām ājibhūmibhyaḥ
Ablativeājibhūmyāḥ ājibhūmeḥ ājibhūmibhyām ājibhūmibhyaḥ
Genitiveājibhūmyāḥ ājibhūmeḥ ājibhūmyoḥ ājibhūmīnām
Locativeājibhūmyām ājibhūmau ājibhūmyoḥ ājibhūmiṣu

Compound ājibhūmi -

Adverb -ājibhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria