Declension table of ājanmaśuddha

Deva

NeuterSingularDualPlural
Nominativeājanmaśuddham ājanmaśuddhe ājanmaśuddhāni
Vocativeājanmaśuddha ājanmaśuddhe ājanmaśuddhāni
Accusativeājanmaśuddham ājanmaśuddhe ājanmaśuddhāni
Instrumentalājanmaśuddhena ājanmaśuddhābhyām ājanmaśuddhaiḥ
Dativeājanmaśuddhāya ājanmaśuddhābhyām ājanmaśuddhebhyaḥ
Ablativeājanmaśuddhāt ājanmaśuddhābhyām ājanmaśuddhebhyaḥ
Genitiveājanmaśuddhasya ājanmaśuddhayoḥ ājanmaśuddhānām
Locativeājanmaśuddhe ājanmaśuddhayoḥ ājanmaśuddheṣu

Compound ājanmaśuddha -

Adverb -ājanmaśuddham -ājanmaśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria