Declension table of ājanmaśuddha

Deva

MasculineSingularDualPlural
Nominativeājanmaśuddhaḥ ājanmaśuddhau ājanmaśuddhāḥ
Vocativeājanmaśuddha ājanmaśuddhau ājanmaśuddhāḥ
Accusativeājanmaśuddham ājanmaśuddhau ājanmaśuddhān
Instrumentalājanmaśuddhena ājanmaśuddhābhyām ājanmaśuddhaiḥ ājanmaśuddhebhiḥ
Dativeājanmaśuddhāya ājanmaśuddhābhyām ājanmaśuddhebhyaḥ
Ablativeājanmaśuddhāt ājanmaśuddhābhyām ājanmaśuddhebhyaḥ
Genitiveājanmaśuddhasya ājanmaśuddhayoḥ ājanmaśuddhānām
Locativeājanmaśuddhe ājanmaśuddhayoḥ ājanmaśuddheṣu

Compound ājanmaśuddha -

Adverb -ājanmaśuddham -ājanmaśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria